1 జూన్, 2014

575. సామగః, सामगः, Sāmagaḥ

ఓం సామగాయ నమః | ॐ सामगाय नमः | OM Sāmagāya namaḥ


యస్సామ గాయతి హరిస్సామగ ఇతీర్యతే పరమాత్మ విభూతియే అయిన సామవేదగానము చేయు సామవేదీయుడు సామగః.



यस्साम गायति हरिस्सामग इतीर्यते / Yassāma gāyati harissāmaga itīryate The Sāmvedin who sings from Sāma Veda is also His opulence and hence He is Sāmagaḥ.

:: श्रीमद्भागवते द्वादशस्कन्धे त्रयोदशोऽध्यायः ::
यं ब्रह्मा वरुनेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः सङ्गपदक्रमोपनिशदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १ ॥

Śrīmad Bhāgavata - Canto 12, Chapter 13
Yaṃ brahmā varunendrarudramarutaḥ stunvanti divyaiḥ stavair
Vedaiḥ saṃgapadakramopaniśadairgāyanti yaṃ sāmagāḥ,
Dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino
Yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ. 1.

Unto that personality whom Brahma, Varuṇa, Indra, Rudra and the Maruts praise by chanting transcendental hymns and reciting the Vedas with all their corollaries, pada-kramas and Upanisads, to whom the chanters of the Sāma Veda always sing, whom the perfected yogis see within their minds after fixing themselves in trance and absorbing themselves within Him, and whose limit can never be found by any god or demon -- unto that Lord I offer my humble obeisances.

त्रिसामा सामगस्साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृच्छमश्शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥

త్రిసామా సామగస్సామ నిర్వాణం భేషజం భిషక్ ।
సన్న్యాసకృచ్ఛమశ్శాన్తో నిష్ఠా శాన్తిః పరాయణమ్ ॥ 62 ॥

Trisāmā sāmagassāma nirvāṇaṃ bheṣajaṃ bhiṣak,
Sannyāsakr̥cchamaśśānto niṣṭhā śāntiḥ parāyaṇam ॥ 62 ॥

కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి