26 ఆగ, 2013

296. కాంతః, कान्तः, Kāntaḥ

ఓం కాంతాయ నమః | ॐ कान्ताय नमः | OM Kāntāya namaḥ


కాంతః, कान्तः, Kāntaḥ

అభిరూపతమః కాన్తః అభిరూపతముడు అనగా మిక్కిలి సుందరుడు కావున విష్ణువు కాన్తః అని చెప్పబడును.



Abhirūpatamaḥ kāntaḥ / अभिरूपतमः कान्तः Extremely handsome, brilliant in appearance hence Lord Viṣṇu is Kāntaḥ.

Śrīmad Bhāgavata - Canto 10, Chapter 29
Niśamya gītāṃ tdanaṅgavardhanaṃ vrajastriyaḥ kr̥ṣṇagr̥hītamānasāḥ,
Ājagmuranyonyamalakṣitodyamāḥ sa yatra kānto javalolakuṇḍalāḥ. (4)

:: श्रीमद्भागवते दशमस्कन्धे पूर्वार्धे एकोनत्रिंशोऽध्यायः ::
निशम्य गीतां त्दनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः ।
आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥

When the young women of Vṛndāvana heard Kṛṣṇa's flute song, which arouses romantic feelings, their minds were captivated by the Lord. They went to where their extremely handsome lover waited, each unknown to the others, moving so quickly that their earrings swung back and forth.

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२ ॥

భూతభవ్యభవన్నాథః పవనః పావనోఽనలః ।
కామహా కామకృత్కాన్తః కామః కామప్రదః ప్రభుః ॥ ౩౨ ॥

Bhūtabhavyabhavannāthaḥ pavanaḥ pāvano’nalaḥ ।
Kāmahā kāmakr̥tkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32 ॥

కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి